A 144-8 Nārāyaṇavarmanyāsaprakāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 144/8
Title: Nārāyaṇavarmanyāsaprakāra
Dimensions: 16.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1971
Remarks:


Reel No. A 144-8 Inventory No. 45963

Title Nārāyaṇavarmanyāsaprakāra

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 9.0 cm

Folios 3

Lines per Folio 5

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1971

Manuscript Features

Two exposures of fols. 1v2r.

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ

oṃ asyaśrīnārāyaṇakavacasya tvāṣṭro vośvarūpaṛṣiḥ śrīnārāyaṇo devatā triṣṭubjagatyanuṣṭubhchaṃdāsi śrīnārāyaṇaprasādasiddhyarthe jape viniyogaḥ oṃ oṃ namaḥ oṃ pādayoḥ oṃ nṃ namaḥ oṃ jānunoḥ oṃ moṃ namaḥ oṃ ūrvo oṃ nāṃ namaḥ oṃ udare oṃ rāṃ namaḥ oṃ hṛdi oṃ yaṃ namaḥ oṃ urasi (fol. 1v12r2)

End

oṃ vāmāṃguṣṭhāṃtyaparvaṇi ṃ oṃ namah oṃ hṛdaye oṃ viṃ namaḥ oṃ mūrdhani(!) oṃ ṣaṃ namaḥ oṃ bhruvor madhye oṃ ṇaṃ namaḥ oṃ śikhāyai oṃ veṃ namaḥ oṃ netrayoḥ oṃ naṃ namaḥ sarvasandhuṣu oṃ maḥ oṃ astrāya phaṭ oṃ sarvadikṣu oṃ namo nārāyaṇāya oṃ namo bhagavate vāsudevāya oṃ viṣṇave namaḥ ṣaṭśaktiyuta vidyātejastapomūrtti śrīnārāyaṇasvarūpoham asmi śrī śrī śrī (fol. 3r1–3v4)

=== Colophon ===X

Microfilm Details

Reel No. A 144/8

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-05-2009

Bibliography